𑒇𑒭𑒱𑒩𑒳𑒫𑒰𑒔॥𑓑॥
ऋषिरुवाच॥१॥

𑒠𑒹𑒫𑓂𑒨𑒰 𑒯𑒞𑒹 𑒞𑒞𑓂𑒩 𑒧𑒯𑒰𑒮𑒳𑒩𑒹𑒢𑓂𑒠𑓂𑒩𑒹
𑒮𑒹𑒢𑓂𑒠𑓂𑒩𑒰𑓁 𑒮𑒳𑒩𑒰 𑒫𑒯𑓂𑒢𑒱𑒣𑒳𑒩𑒼𑒑𑒧𑒰𑒮𑓂𑒞𑒰𑒧𑓂।
𑒏𑒰𑒞𑓂𑒨𑒰𑒨𑒢𑒲𑒢𑓂𑒞𑒳𑒭𑓂𑒙𑒳𑒫𑒳𑒩𑒱𑒭𑓂𑒙𑒪𑒰𑒦𑒰
𑒠𑓂𑒫𑒱𑒏𑒰𑒬𑒱𑒫𑒏𑓂𑒞𑓂𑒩𑒰𑒥𑓂𑒖𑒫𑒱𑒏𑒰𑒬𑒱𑒞𑒰𑒬𑒰𑓁॥𑓒॥

देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम्।
कात्यायनीन्तुष्टुवुरिष्टलाभा
द्विकाशिवक्त्राब्जविकाशिताशाः॥२॥

𑒠𑒹𑒫𑒰 𑒆𑒔𑒳𑓁॥
𑒠𑒹𑒫𑒱 𑒣𑓂𑒩𑒣𑒢𑓂𑒢𑒰𑒩𑓂𑒞𑒱-𑒯𑒩𑒹 𑒣𑓂𑒩𑒮𑒲𑒠
𑒣𑓂𑒩𑒮𑒲𑒠 𑒧𑒰𑒞𑒩𑓂𑒖𑓂𑒖𑒑𑒞𑒼𑓄𑒐𑒱𑒪𑒮𑓂𑒨।
𑒣𑓂𑒩𑒮𑒲𑒠 𑒫𑒱𑒬𑓂𑒫𑒹𑒬𑓂𑒫𑒩𑒱 𑒣𑒰𑒯𑒱 𑒫𑒱𑒬𑓂𑒫𑓀
𑒞𑓂𑒫𑒧𑒲𑒬𑓂𑒫𑒩𑒲 𑒠𑒹𑒫𑒱 𑒔𑒩𑒰𑒔𑒩𑒮𑓂𑒨॥𑓓॥

देवा ऊचुः॥
देवि प्रपन्नार्ति-हरे प्रसीद
प्रसीद मातर्ज्जगतोऽखिलस्य।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य॥३॥

𑒂𑒡𑒰𑒩𑒦𑒴𑒞𑒰 𑒖𑒑𑒞𑒮𑓂𑒞𑓂𑒫𑒧𑒹𑒏𑒰
𑒧𑒯𑒲𑒮𑓂𑒫𑒩𑒴𑒣𑒹𑒝 𑒨𑒞𑓁 𑒮𑓂𑒟𑒱𑒞𑒰𑓄𑒮𑒱।
𑒁𑒣𑒰𑓀 𑒮𑓂𑒫𑒩𑒴𑒣𑒮𑓂𑒟𑒱𑒞𑒨𑒰 𑒞𑓂𑒫𑒨𑒻𑒞-
𑒠𑒰𑒣𑓂𑒨𑒰𑒨𑒞𑒹 𑒏𑒵𑒞𑓂𑒮𑓂𑒢𑒧𑒪𑒓𑓂𑒒𑓂𑒨𑒫𑒲𑒩𑓂𑒨𑓂𑒨𑒰॥𑓔॥

आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थिताऽसि।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्‌घ्यवीर्य्या॥४॥

𑒞𑓂𑒫𑓀 𑒫𑒻𑒭𑓂𑒝𑒫𑒲 𑒬𑒏𑓂𑒞𑒱𑒩𑒢𑒢𑓂𑒞𑒫𑒲𑒩𑓂𑒨𑓂𑒨𑒰
𑒫𑒱𑒬𑓂𑒫𑒫𑒮𑓂𑒨 𑒥𑒲𑒖𑒧𑓂𑒣𑒩𑒧𑒰𑓄𑒮𑒱 𑒧𑒰𑒨𑒰।
𑒮𑒧𑓂𑒧𑒼𑒯𑒱𑒞𑒢𑓂𑒠𑒹𑒫𑒱 𑒮𑒧𑒮𑓂𑒞𑒧𑒹𑒞𑒞𑓂
𑒞𑓂𑒫𑒫𑓂𑒿𑒫𑒻 𑒣𑓂𑒩𑒮𑒢𑓂𑒢𑒰 𑒦𑒳𑒫𑒱 𑒧𑒳𑒏𑓂𑒞𑒱𑒯𑒹𑒞𑒳𑓁॥𑓕॥

त्वं वैष्णवी शक्तिरनन्तवीर्य्या
विश्ववस्य बीजम्परमाऽसि माया।
सम्मोहितन्देवि समस्तमेतत्
त्वव्ँवै प्रसन्ना भुवि मुक्तिहेतुः॥५॥

𑒫𑒱𑒠𑓂𑒨𑒰𑓁 𑒮𑒧𑒮𑓂𑒞𑒰𑒮𑓂𑒞𑒫 𑒠𑒹𑒫𑒱 𑒦𑒹𑒠𑒰𑓁
𑒮𑓂𑒞𑓂𑒩𑒱𑒨𑓁 𑒮𑒧𑒮𑓂𑒞𑒰𑓁 𑒮𑒏𑒪𑒰 𑒖𑒑𑒞𑓂𑒮𑒳।
𑒞𑓂𑒫𑒨𑒻𑒏𑒨𑒰 𑒣𑒴𑒩𑒱𑒞𑒧𑒧𑓂𑒥𑒨𑒻𑒞𑒞𑓂
𑒏𑒰 𑒞𑒹 𑒮𑓂𑒞𑒳𑒞𑒱𑓁 𑒮𑓂𑒞𑒫𑓂𑒨𑒣𑒩𑒰 𑒣𑒩𑒼𑒏𑓂𑒞𑒱𑓁॥𑓖॥

विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरा परोक्तिः॥६॥

𑒮𑒩𑓂𑒫𑓂𑒫𑒦𑒴𑒞𑒰 𑒨𑒠𑒰 𑒠𑒹𑒫𑒲 𑒮𑓂𑒫𑒩𑓂𑒑𑒧𑒳𑒏𑓂𑒞𑒱𑒣𑓂𑒩𑒠𑒰𑒨𑒱𑒢𑒲।
𑒞𑓂𑒫𑓀 𑒮𑓂𑒞𑒳𑒞𑒰 𑒮𑓂𑒞𑒳𑒞𑒨𑒹 𑒏𑒰 𑒫𑒰 𑒦𑒫𑒢𑓂𑒞𑒳 𑒣𑒩𑒧𑒼𑒏𑓂𑒞𑒨𑓁॥𑓗॥

सर्व्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥७॥

𑒮𑒩𑓂𑒫𑒮𑓂𑒨 𑒥𑒳𑒠𑓂𑒡𑒱𑒩𑒴𑒣𑒹𑒝 𑒖𑒢𑒮𑓂𑒨 𑒯𑒵𑒠𑒱 𑒮𑓀𑒮𑓂𑒟𑒱𑒞𑒹।
𑒮𑓂𑒫𑒩𑓂𑒑𑓂𑒑𑒰𑒣𑒫𑒩𑓂𑒑𑓂𑒑𑒠𑒹 𑒠𑒹𑒫𑒱 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓘॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते।
स्वर्ग्गापवर्ग्गदे देवि नारायणि नमोऽस्तु ते॥८॥

𑒏𑒪𑒰𑒏𑒰𑒭𑓂𑒚𑒰𑒠𑒱𑒩𑒴𑒣𑒹𑒝 𑒣𑒩𑒱𑒝𑒰𑒧𑒣𑓂𑒩𑒠𑒰𑒨𑒱𑒢𑒱।
𑒫𑒱𑒬𑓂𑒫𑒭𑒮𑓂𑒨𑒼𑒣𑒩𑒞𑒾 𑒬𑒏𑓂𑒞𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓙॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि।
विश्वषस्योपरतौ शक्ते नारायणि नमोऽस्तु ते॥९॥

𑒮𑒩𑓂𑒫𑓂𑒫𑒧𑒓𑓂𑒑𑒪𑒧𑓀𑒓𑓂𑒑𑒪𑓂𑒨𑒹 𑒬𑒱𑒫𑒹 𑒮𑒩𑓂𑒫𑓂𑒫𑒰𑒩𑓂𑒟𑒮𑒰𑒡𑒱𑒏𑒹।
𑒬𑒩𑒝𑓂𑒨𑒹 𑒞𑓂𑒩𑓂𑒨𑒧𑓂𑒥𑒏𑒹 𑒑𑒾𑒩𑒱 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓐॥

सर्व्वमङ्‌गलमंङ्‌गल्ये शिवे सर्व्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥१०॥

𑒮𑒵𑒭𑓂𑒙𑒱𑒮𑓂𑒟𑒱𑒞𑒱𑒫𑒱𑒢𑒰𑒬𑒰𑒢𑒰𑓀 𑒬𑒏𑓂𑒞𑒱𑒦𑒴𑒞𑒹 𑒮𑒢𑒰𑒞𑒢𑒱।
𑒑𑒳𑒝𑒰𑒬𑓂𑒩𑒨𑒹 𑒑𑒳𑒝𑒧𑒨𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓑॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥११॥

𑒬𑒩𑒝𑒰𑒑𑒞𑒠𑒲𑒢𑒰𑒩𑓂𑒞𑓂𑒞𑒣𑒩𑒱𑒞𑓂𑒩𑒰𑒝𑒣𑒩𑒰𑒨𑒝𑒹।
𑒮𑒩𑓂𑒫𑓂𑒫𑒮𑓂𑒨𑒰𑒩𑓂𑒞𑓂𑒞𑒲𑒯𑒩𑒹 𑒠𑒹𑒫𑒱 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓒॥+

शरणागतदीनार्त्तपरित्राणपरायणे।
सर्व्वस्यार्त्तीहरे देवि नारायणि नमोऽस्तु ते॥१२॥

𑒯𑓀𑒮𑒨𑒳𑒏𑓂𑒞𑒫𑒱𑒧𑒰𑒢𑒮𑓂𑒟𑒹 𑒥𑓂𑒩𑒯𑓂𑒧𑒰𑒝𑒲𑒩𑒴𑒣𑒡𑒰𑒩𑒱𑒝𑒱।
𑒏𑒾𑒬𑒰𑒧𑓂𑒦𑓁𑒏𑓂𑒭𑒩𑒱𑒏𑒹 𑒠𑒹𑒫𑒱 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓓॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते॥१३॥

𑒞𑓂𑒩𑒱𑒬𑒴𑒪𑒔𑒢𑓂𑒠𑓂𑒩𑒰𑒯𑒱𑒡𑒩𑒹 𑒧𑒯𑒰𑒫𑒵𑒭𑒦𑒫𑒰𑒯𑒱𑒢𑒱।
𑒧𑒰𑒯𑒹𑒬𑓂𑒫𑒔𑒩𑒲𑒮𑓂𑒫𑒩𑒴𑒣𑒹𑒝 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓔॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि।
माहेश्वचरीस्वरूपेण नारायणि नमोऽस्तु ते॥१४॥

𑒧𑒨𑒴𑒩𑒏𑒳𑒏𑓂𑒏𑒳𑒙𑒫𑒵𑒞𑒹 𑒧𑒯𑒰𑒬𑒏𑓂𑒞𑒱𑒡𑒩𑒹𑓄𑒢𑒒𑒹।
𑒏𑒾𑒧𑒰𑒩𑒲𑒩𑒴𑒣𑒮𑓀𑒮𑓂𑒟𑒰𑒢𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓕॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते॥१५॥

𑒬𑒓𑓂𑒐-𑒔𑒏𑓂𑒩-𑒑𑒠𑒰-𑒬𑒰𑒓𑓂𑒩𑓂𑒑-𑒑𑒵𑒯𑒲𑒞𑒣𑒩𑒧𑒰𑒨𑒳𑒡𑒹।
𑒣𑓂𑒩𑒮𑒲𑒠 𑒫𑒻𑒭𑓂𑒝𑒫𑒲𑒩𑒴𑒣𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓖॥

शङ्‌ख-चक्र-गदा-शाङ्‌र्ग-गृहीतपरमायुधे।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते॥१६॥

𑒑𑒵𑒯𑒲𑒞𑒼𑒑𑓂𑒩𑒧𑒯𑒰𑒔𑒏𑓂𑒩𑒹 𑒠𑓀𑒭𑓂𑒙𑓂𑒩𑒼𑒠𑓂𑒡𑒵𑒞𑒫𑒮𑒳𑒢𑓂𑒡𑒩𑒹।
𑒫𑒩𑒰𑒯𑒩𑒴𑒣𑒱𑒝𑒱 𑒬𑒱𑒫𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓗॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते॥१७॥

𑒢𑒵𑒮𑒱𑓀𑒯𑒩𑒴𑒣𑒹𑒝𑒼𑒑𑓂𑒩𑒹𑒝 𑒯𑒢𑓂𑒞𑒳𑒢𑓂𑒠𑒻𑒞𑓂𑒨𑒰𑒢𑓂𑒏𑒵𑒞𑒼𑒠𑓂𑒨𑒧𑒹।
𑒞𑓂𑒩𑒻𑒪𑒼𑒏𑓂𑒨𑒞𑓂𑒩𑒰𑒝𑒮𑒯𑒱𑒞𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓘॥

नृसिंहरूपेणोग्रेण हन्तुन्दैत्यान्कृतोद्यमे।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते॥१८॥

𑒏𑒱𑒩𑒲𑒙𑒱𑒢𑒱 𑒧𑒯𑒰𑒫𑒖𑓂𑒩𑒹 𑒮𑒯𑒮𑓂𑒩𑒢𑒨𑒢𑒼𑒖𑓂𑒖𑓂𑒫𑒪𑒹।
𑒫𑒵𑒞𑓂𑒩𑒣𑓂𑒩𑒰𑒝𑒯𑒩𑒹 𑒔𑒻𑒢𑓂𑒠𑓂𑒩𑒱 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓑𑓙॥

किरीटिनि महावज्रे सहस्रनयनोज्ज्वले।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते॥१९॥

𑒬𑒱𑒫𑒠𑒴𑒞𑒲𑒮𑓂𑒫𑒩𑒴𑒣𑒹𑒝 𑒯𑒞𑒠𑒻𑒞𑓂𑒨𑒧𑒯𑒰𑒥𑒪𑒹।
𑒒𑒼𑒩𑒩𑒴𑒣𑒹 𑒧𑒯𑒰𑒩𑒰𑒫𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓐॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले।
घोररूपे महारावे नारायणि नमोऽस्तु ते॥२०॥

𑒠𑓀𑒭𑓂𑒙𑓂𑒩𑒰𑒏𑒩𑒰𑒪𑒫𑒠𑒢𑒹 𑒬𑒱𑒩𑒼𑒧𑒰𑒪𑒰𑒫𑒱𑒦𑒴𑒭𑒝𑒹।
𑒔𑒰𑒧𑒳𑒝𑓂𑒛𑒹 𑒧𑒳𑒝𑓂𑒛𑒧𑒟𑒢𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓑॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते॥२१॥

𑒪𑒏𑓂𑒭𑓂𑒧𑒱 𑒪𑒖𑓂𑒖𑒹 𑒧𑒯𑒰𑒫𑒱𑒠𑓂𑒨𑒹 𑒬𑓂𑒩𑒠𑓂𑒡𑒹 𑒣𑒳𑒭𑓂𑒙𑒱 𑒮𑓂𑒫𑒡𑒹 𑒡𑓂𑒩𑒳𑒫𑒹।
𑒧𑒯𑒰𑒩𑒰𑒞𑓂𑒩𑒱 𑒧𑒯𑒰𑒫𑒱𑒠𑓂𑒨𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓒॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे।
महारात्रि महाविद्ये नारायणि नमोऽस्तु ते॥२२॥

𑒧𑒹𑒡𑒹 𑒮𑒩𑒮𑓂𑒫𑒞𑒱 𑒫𑒩𑒹 𑒦𑒴𑒞𑒱 𑒥𑒰𑒦𑓂𑒩𑒫𑒱 𑒞𑒰𑒧𑒮𑒱।
𑒢𑒱𑒨𑒞𑒹 𑒞𑓂𑒫𑓀 𑒣𑓂𑒩𑒮𑒲𑒠𑒹𑒬𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓓॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते॥२३॥

𑒮𑒩𑓂𑒫𑓂𑒫𑒮𑓂𑒫𑒩𑒴𑒣𑒹 𑒮𑒩𑓂𑒫𑒹𑒬𑒹 𑒮𑒩𑓂𑒫𑒬𑒏𑓂𑒞𑒱𑒮𑒧𑒢𑓂𑒫𑒱𑒞𑒹।
𑒦𑒨𑒹𑒦𑓂𑒨𑒮𑓂𑒞𑓂𑒩𑒰𑒯𑒱 𑒢𑒼 𑒠𑒹𑒫𑒱 𑒠𑒳𑒩𑓂𑒑𑓂𑒑𑒹 𑒠𑒹𑒫𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓔॥

सर्व्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते।
भयेभ्यस्त्राहि नो देवि दुर्ग्गे देवि नमोऽस्तु ते॥२४॥

𑒋𑒞𑒞𑓂𑒞𑒹 𑒫𑒠𑒢𑓀 𑒮𑒾𑒧𑓂𑒨𑓀 𑒪𑒼𑒔𑒢𑒞𑓂𑒩𑒨𑒦𑒴𑒭𑒱𑒞𑒧𑓂।
𑒣𑒰𑒞𑒳 𑒢𑓁 𑒮𑒩𑓂𑒫𑓂𑒫𑒦𑒲𑒞𑒱𑒦𑓂𑒨𑓁 𑒏𑒰𑒞𑓂𑒨𑒰𑒨𑒢𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓕॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम्।
पातु नः सर्व्वभीतिभ्यः कात्यायनि नमोऽस्तु ते॥२५॥

𑒖𑓂𑒫𑒰𑒪𑒰𑒏𑒩𑒰𑒪𑒧𑒞𑓂𑒨𑒳𑒑𑓂𑒩𑒧𑒬𑒹𑒭𑒰𑒮𑒳𑒩𑒮𑒴𑒠𑒢𑒧𑓂।
𑒞𑓂𑒩𑒱𑒬𑒴𑒪𑒧𑓂𑒣𑒰𑒞𑒳 𑒢𑒼 𑒦𑒲𑒞𑒹𑒩𑓂𑒥𑓂𑒦𑒠𑓂𑒩𑒏𑒰𑒪𑒱 𑒢𑒧𑒼𑓄𑒮𑓂𑒞𑒳 𑒞𑒹॥𑓒𑓖॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम्।
त्रिशूलम्पातु नो भीतेर्ब्भद्रकालि नमोऽस्तु ते॥२६॥

𑒯𑒱𑒢𑒮𑓂𑒞𑒱 𑒠𑒻𑒞𑓂𑒨𑒞𑒹𑒖𑒰𑓀𑒮𑒱 𑒮𑓂𑒫𑒢𑒹𑒢𑒰𑒣𑒴𑒩𑓂𑒨𑓂𑒨 𑒨𑒰 𑒖𑒑𑒞𑓂।
𑒮𑒰 𑒒𑒝𑓂𑒙𑒰 𑒣𑒰𑒞𑒳 𑒢𑒼 𑒠𑒹𑒫𑒱 𑒣𑒰𑒣𑒹𑒦𑓂𑒨𑒼 𑒢𑓁 𑒮𑒳𑒞𑒰𑒢𑒱𑒫॥𑓒𑓗॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य्य या जगत्।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥२७॥

𑒁𑒮𑒳𑒩𑒰𑒮𑒵𑒑𑓂𑒫𑒮𑒰𑒣𑒓𑓂𑒏𑒔𑒩𑓂𑒔𑓂𑒔𑒱𑒞𑒮𑓂𑒞𑒹 𑒏𑒩𑒼𑒖𑓂𑒖𑓂𑒫𑒪।
𑒬𑒳𑒦𑒰𑒨 𑒐𑒛𑓂𑒑𑒼 𑒦𑒫𑒞𑒳 𑒔𑒝𑓂𑒛𑒱𑒏𑒹 𑒞𑓂𑒫𑒰𑓀 𑒢𑒞𑒰 𑒫𑒨𑒧𑓂॥𑓒𑓘॥

असुरासृग्वसापङ्‌कचर्च्चितस्ते करोज्ज्वल।
शुभाय खड्‌गो भवतु चण्डिके त्वां नता वयम्॥२८॥

𑒩𑒼𑒑𑒰𑒢𑒬𑒹𑒭𑒰𑒢𑒣𑒯𑓀𑒮𑒱 𑒞𑒳𑒭𑓂𑒙𑒰
𑒩𑒳𑒭𑓂𑒙𑒰 𑒞𑒳 𑒏𑒰𑒧𑒰𑒢𑓂𑒞𑓂𑒮𑒏𑒪𑒰𑒢𑒦𑒲𑒭𑓂𑒙𑒰𑒢𑓂।
𑒞𑓂𑒫𑒰𑒧𑒰𑒬𑓂𑒩𑒱𑒞𑒰𑒢𑒰𑓀 𑒢 𑒫𑒱𑒣𑒢𑓂𑒢𑒩𑒰𑒝𑒰-
𑒢𑓂𑒞𑓂𑒫𑒰𑒧𑒰𑒬𑓂𑒩𑒱𑒞𑒰 𑒯𑓂𑒨𑒰𑒬𑓂𑒩𑒨𑒞𑒰𑓀 𑒣𑓂𑒩𑒨𑒰𑒢𑓂𑒞𑒱॥𑓒𑓙॥

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान्त्सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणा-
न्त्वामाश्रिता ह्याश्रयतां प्रयान्ति॥२९॥

𑒋𑒞𑒞𑓂𑒏𑒵𑒞𑒨𑓂𑒨𑒿𑒞𑓂𑒏𑒠𑒢𑓀 𑒞𑓂𑒫𑒨𑒰𑓄𑒠𑓂𑒨
𑒡𑒩𑓂𑒧𑓂𑒧𑒠𑓂𑒫𑒱𑒭𑒰𑓀 𑒠𑒹𑒫𑒱 𑒧𑒯𑒰𑓄𑒮𑒳𑒩𑒰𑒝𑒰𑒧𑓂।
𑒩𑒴𑒣𑒻𑒩𑒢𑒹𑒏𑒻𑒩𑓂𑒥𑓂𑒥𑒳𑒯𑒳𑒡𑒰𑒞𑓂𑒧𑒧𑒴𑒩𑓂𑒞𑒱𑓀
𑒓𑓂𑒏𑒵𑒞𑓂𑒫𑒰𑓄𑒧𑓂𑒥𑒱𑒏𑒹 𑒞𑒞𑓂𑒣𑓂𑒩𑒏𑒩𑒼𑒞𑒱 𑒏𑒰𑓄𑒢𑓂𑒨𑒰॥𑓓𑓐॥

एतत्कृतय्यँत्कदनं त्वयाऽद्य
धर्म्मद्विषां देवि महाऽसुराणाम्।
रूपैरनेकैर्ब्बुहुधात्ममूर्तिं
ङ्कृत्वाऽम्बिके तत्प्रकरोति काऽन्या॥३०॥

𑒫𑒱𑒠𑓂𑒨𑒰𑒮𑒳 𑒬𑒰𑒮𑓂𑒞𑓂𑒩𑒹𑒭𑒳 𑒫𑒱𑒫𑒹𑒏𑒠𑒲𑒣𑒹-
𑒭𑓂𑒫𑒰𑒠𑓂𑒨𑒹𑒭𑒳 𑒫𑒰𑒏𑓂𑒨𑒹𑒭𑒳 𑒔 𑒏𑒰 𑒞𑓂𑒫𑒠𑒢𑓂𑒨𑒰।
𑒧𑒧𑒞𑓂𑒫𑒑𑒩𑓂𑒞𑒹𑓄𑒞𑒱𑒧𑒯𑒰𑒢𑓂𑒡𑒏𑒰𑒩𑒹
𑒫𑒱𑒦𑓂𑒩𑒰𑒧𑒨𑒞𑓂𑒨𑒹𑒞𑒠𑒞𑒲𑒫 𑒫𑒱𑒬𑓂𑒫𑒧𑓂॥𑓓𑓑॥

विद्यासु शास्त्रेषु विवेकदीपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या।
ममत्वगर्तेऽतिमहान्धकारे
विभ्रामयत्येतदतीव विश्वम्॥३१॥

𑒩𑒏𑓂𑒭𑒰𑓀𑒮𑒱 𑒨𑒞𑓂𑒩𑒼𑒑𑓂𑒩𑒫𑒱𑒭𑒰𑒬𑓂𑒔 𑒢𑒰𑒑𑒰-
𑒨𑒞𑓂𑒩𑒰𑒩𑒨𑒼 𑒠𑒮𑓂𑒨𑒳𑒥𑒪𑒰𑒢𑒱 𑒨𑒞𑓂𑒩।
𑒠𑒰𑒫𑒰𑒢𑒪𑒼 𑒨𑒞𑓂𑒩 𑒞𑒟𑒰𑒥𑓂𑒡𑒱𑒧𑒡𑓂𑒨𑒹
𑒞𑒞𑓂𑒩 𑒮𑓂𑒟𑒱𑒞𑒰 𑒞𑓂𑒫𑒧𑓂𑒣𑒩𑒱𑒣𑒰𑒮𑒱 𑒫𑒱𑒬𑓂𑒫𑒧𑓂॥𑓓𑓒॥

रक्षांसि यत्रोग्रविषाश्च नागा-
यत्रारयो दस्युबलानि यत्र।
दावानलो यत्र तथाब्धिमध्ये
तत्र स्थिता त्वम्परिपासि विश्वम्॥३२॥

𑒫𑒱𑒬𑓂𑒫𑒹𑓂𑒬𑓂𑒫𑒩𑒱 𑒞𑓂𑒫𑒧𑓂𑒣𑒩𑒱𑒣𑒰𑒮𑒱 𑒫𑒱𑒬𑓂𑒫𑓀-
𑒫𑓂𑒫𑒱𑒿𑒬𑓂𑒫𑒰𑒞𑓂𑒧𑒱𑒏𑒰 𑒡𑒰𑒩𑒨𑒮𑒲𑒞𑒱 𑒫𑒱𑒬𑓂𑒫𑒧𑓂।
𑒫𑒱𑒬𑓂𑒫𑒹𑓂𑒬𑒫𑒢𑓂𑒠𑓂𑒨𑒰 𑒦𑒫𑒞𑒲 𑒦𑒫𑒢𑓂𑒞𑒱
𑒫𑒱𑒬𑓂𑒫𑒰𑒬𑓂𑒩𑒨𑒰 𑒨𑒹 𑒞𑓂𑒫𑒨𑒱 𑒦𑒏𑓂𑒞𑒱𑒢𑒧𑓂𑒩𑒰𑓁॥𑓓𑓓॥

विश्वे्श्वरि त्वम्परिपासि विश्वं-
व्विँश्वात्मिका धारयसीति विश्वम्।
विश्वे्शवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः॥३३॥

𑒠𑒹𑒫𑒱 𑒣𑓂𑒩𑒮𑒲𑒠 𑒣𑒩𑒱𑒣𑒰𑒪𑒨 𑒢𑒼𑓄𑒩𑒱𑒦𑒲𑒞𑒹-
𑒩𑓂𑒢𑒱𑒞𑓂𑒨𑓂𑒨𑒿𑒨𑒟𑒰𑓄𑒮𑒳𑒩𑒫𑒡𑒰𑒠𑒡𑒳𑒢𑒻𑒫 𑒮𑒠𑓂𑒨𑓁।
𑒣𑒰𑒣𑒰𑒢𑒱 𑒮𑒩𑓂𑒫𑓂𑒫𑒖𑒑𑒞𑒰𑓀 𑒣𑓂𑒩𑒬𑒧𑓀 𑒢𑒨𑒰𑒬𑒳
𑒅𑒞𑓂𑒣𑒰𑒞𑒣𑒰𑒏𑒖𑒢𑒱𑒞𑒰𑒿𑒬𑓂𑒔 𑒧𑒯𑒼𑒣𑒮𑒩𑓂𑒑𑓂𑒑𑒰𑒢𑓂॥𑓓𑓔॥

देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्य्यँयथाऽसुरवधादधुनैव सद्यः।
पापानि सर्व्वजगतां प्रशमं नयाशु
उत्पातपाकजनिताँश्च महोपसर्ग्गान्॥३४॥

𑒣𑓂𑒩𑒝𑒞𑒰𑒢𑒰𑓀 𑒣𑓂𑒩𑒮𑒲𑒠 𑒞𑓂𑒫𑓀 𑒠𑒹𑒫𑒱 𑒫𑒱𑒬𑓂𑒫𑒰𑒫𑒩𑓂𑒞𑓂𑒞𑒱𑒯𑒰𑒩𑒱𑒝𑒱।
𑒞𑓂𑒩𑒻𑒪𑒼𑒏𑓂𑒨𑒫𑒰𑒮𑒱𑒢𑒰𑒧𑒲𑒛𑓂𑒨𑒹 𑒪𑒼𑒏𑒰𑒢𑒰𑓀 𑒫𑒩𑒠𑒰 𑒦𑒫॥𑓓𑓕॥

प्रणतानां प्रसीद त्वं देवि विश्वावर्त्तिहारिणि।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥३५॥

𑒠𑒹𑒫𑓂𑒨𑒳𑒫𑒰𑒔॥𑓓𑓖॥

देव्युवाच॥३६॥

𑒫𑒩𑒠𑒰𑓄𑒯𑓀 𑒮𑒳𑒩𑒑𑒝𑒰 𑒫𑒩𑒨𑓂𑒨𑒿𑒢𑓂𑒧𑒢𑒮𑒹𑒔𑓂𑒕𑒟।
𑒞𑓀 𑒫𑒵𑒝𑒳𑒡𑓂𑒫𑓀 𑒣𑓂𑒩𑒨𑒔𑓂𑒕𑒰𑒧𑒱 𑒖𑒑𑒞𑒰𑒧𑒳𑒣𑒏𑒰𑒩𑒏𑒧𑓂॥𑓓𑓗॥

वरदाऽहं सुरगणा वरय्यँन्मनसेच्छथ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम्॥३७॥

𑒠𑒹𑒫𑒰 𑒆𑒔𑒳𑓁॥𑓓𑓘॥

देवा ऊचुः॥३८॥

𑒮𑒩𑓂𑒫𑓂𑒫𑒰𑒥𑒰𑒡𑒰𑒣𑓂𑒩𑒬𑒧𑒢𑒢𑓂𑒞𑓂𑒩𑒻𑒪𑒼𑒏𑓂𑒨𑒮𑓂𑒨𑒰𑓄𑒐𑒱𑒪𑒹𑒬𑓂𑒫𑒩𑒱।
𑒋𑒫𑒧𑒹𑒫 𑒞𑓂𑒫𑒨𑒰 𑒏𑒰𑒩𑓂𑒨𑓂𑒨𑒧𑒮𑓂𑒧𑒠𑓂𑒫𑒻𑒩𑒱𑒫𑒱𑒢𑒰𑒬𑒢𑒧𑓂॥𑓓𑓙॥

सर्व्वाबाधाप्रशमनन्त्रैलोक्यस्याऽखिलेश्वरि।
एवमेव त्वया कार्य्यमस्मद्वैरिविनाशनम्॥३९॥

𑒠𑒹𑒫𑓂𑒨𑒳𑒫𑒰𑒔॥𑓔𑓐॥

देव्युवाच॥४०॥

𑒫𑒻𑒫𑒮𑓂𑒫𑒞𑒹𑓄𑒢𑓂𑒞𑒩𑒹 𑒣𑓂𑒩𑒰𑒣𑓂𑒞𑒹 𑒁𑒭𑓂𑒙𑒰𑒫𑒱𑓀𑒬𑒞𑒱𑒧𑒹 𑒨𑒳𑒑𑒹।
𑒬𑒳𑒧𑓂𑒦𑒼 𑒢𑒱𑒬𑒳𑒧𑓂𑒦𑒬𑓂𑒔𑒻𑒰𑒫𑒰𑒢𑓂𑒨𑒰𑒫𑒳𑒞𑓂𑒣𑒞𑓂𑒮𑓂𑒨𑒹𑒞𑒹 𑒧𑒯𑒰𑒮𑒳𑒩𑒾॥𑓔𑓑॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे।
शुम्भो निशुम्भश्चैावान्यावुत्पत्स्येते महासुरौ॥४१॥

𑒢𑒢𑓂𑒠𑒑𑒼𑒣𑒑𑒵𑒯𑒹 𑒖𑒰𑒞𑒰 𑒨𑒬𑒼𑒠𑒰𑒑𑒩𑓂𑒦𑒮𑒧𑓂𑒦𑒫𑒰।
𑒞𑒞𑒮𑓂𑒞𑒾 𑒢𑒰𑒬𑒨𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒫𑒱𑒢𑓂𑒡𑓂𑒨𑒰𑒔𑒪𑒢𑒱𑒫𑒰𑒮𑒱𑒢𑒲॥𑓔𑓒॥

नन्दगोपगृहे जाता यशोदागर्भसम्भवा।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी॥४२॥

𑒣𑒳𑒢𑒩𑒣𑓂𑒨𑒞𑒱𑒩𑒾𑒠𑓂𑒩𑒹𑒝 𑒩𑒴𑒣𑒹𑒝 𑒣𑒵𑒟𑒱𑒫𑒲𑒞𑒪𑒹।
𑒁𑒫𑒞𑒲𑒩𑓂𑒨𑓂𑒨 𑒯𑒢𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒫𑒻𑒣𑓂𑒩𑒔𑒱𑒞𑓂𑒞𑒰𑒿𑒮𑓂𑒞𑒳 𑒠𑒰𑒢𑒫𑒰𑒢𑓂॥𑓔𑓓॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य्य हनिष्यामि वैप्रचित्ताँस्तु दानवान्॥४३॥

𑒦𑒏𑓂𑒭𑒨𑒢𑓂𑒞𑓂𑒨𑒰𑒬𑓂𑒔𑒰 𑒞𑒰𑒢𑒳𑒑𑓂𑒩𑒰𑒢𑓂𑒫𑒻𑒣𑓂𑒩𑒔𑒱𑒞𑓂𑒞𑒰𑒢𑓂𑒧𑒯𑒰𑒮𑒳𑒩𑒰𑒢𑓂।
𑒩𑒏𑓂𑒞𑒰 𑒠𑒢𑓂𑒞𑒰 𑒦𑒫𑒱𑒭𑓂𑒨𑒢𑓂𑒞𑒱 𑒠𑒰𑒛𑓃𑒱𑒧𑒲𑒏𑒳𑒮𑒳𑒧𑒼𑒣𑒧𑒰𑓁॥𑓔𑓔॥

भक्षयन्त्याश्चा तानुग्रान्वैप्रचित्तान्महासुरान्।
रक्ता दन्ता भविष्यन्ति दाड़िमीकुसुमोपमाः॥४४॥

𑒞𑒞𑒼 𑒧𑒰𑒢𑓂𑒠𑒹𑒫𑒞𑒰𑓁 𑒮𑓂𑒫𑒩𑓂𑒑𑒹 𑒧𑒩𑓂𑒞𑓂𑒨𑒪𑒼𑒏𑒹 𑒔 𑒧𑒰𑒢𑒫𑒰𑓁।
𑒮𑓂𑒞𑒳𑒫𑒢𑓂𑒞𑒼 𑒫𑓂𑒨𑒰𑒯𑒩𑒱𑒭𑓂𑒨𑒢𑓂𑒞𑒱 𑒮𑒞𑒞𑓀 𑒩𑒏𑓂𑒞𑒠𑒢𑓂𑒞𑒱𑒏𑒰𑒧𑓂॥𑓔𑓕॥

ततो मान्देवताः स्वर्गे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम्॥४५॥

𑒦𑒴𑒨𑒬𑓂𑒔𑓂 𑒬𑒞𑒫𑒰𑒩𑓂𑒭𑒱𑒏𑓂𑒨𑒰𑒧𑒢𑒰𑒫𑒵𑒭𑓂𑒙𑓂𑒨𑒰𑒧𑒢𑒧𑓂𑒦𑒮𑒱।
𑒧𑒳𑒢𑒱𑒦𑒱𑓁 𑒮𑓀𑒮𑓂𑒞𑒳𑒞𑒰 𑒦𑒴𑒧𑒾 𑒮𑒧𑓂𑒦𑒫𑒱𑒭𑓂𑒨𑒰𑒧𑓂𑒨𑒨𑒼𑒢𑒱𑒖𑒰॥𑓔𑓖॥

भूयश्च् शतवार्षिक्यामनावृष्ट्यामनम्भसि।
मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययोनिजा॥४६॥

𑒞𑒞𑓁 𑒬𑒞𑒹𑒢 𑒢𑒹𑒞𑓂𑒩𑒰𑒝𑒰𑓀 𑒢𑒱𑒩𑒲𑒏𑓂𑒭𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒨 𑒧𑒳𑒢𑒲𑒢𑓂।
𑒏𑒲𑒩𑓂𑒞𑓂𑒞𑒨𑒱𑒭𑓂𑒨𑒢𑓂𑒞𑒱 𑒧𑒢𑒳𑒖𑒰𑓁 𑒬𑒞𑒰𑒏𑓂𑒭𑒲𑒧𑒱𑒞𑒱 𑒧𑒰𑒢𑓂𑒞𑒞𑓁॥𑓔𑓗॥

ततः शतेन नेत्राणां निरीक्षिष्यामि य मुनीन्।
कीर्त्तयिष्यन्ति मनुजाः शताक्षीमिति मान्ततः॥४७॥

𑒞𑒞𑒼𑓄𑒯𑒧𑒐𑒱𑒪𑒪𑓂𑒪𑒼𑒿𑒏𑒧𑒰𑒞𑓂𑒧𑒠𑒹𑒯𑒮𑒧𑒳𑒠𑓂𑒦𑒫𑒻𑓁।
𑒦𑒩𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒮𑒳𑒩𑒰𑓁 𑒬𑒰𑒏𑒻𑒩𑒰𑒫𑒵𑒭𑓂𑒙𑒹𑓁 𑒣𑓂𑒩𑒰𑒝𑒡𑒰𑒩𑒏𑒻𑓁॥𑓔𑓘॥

ततोऽहमखिलल्लोँकमात्मदेहसमुद्भवैः।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः॥४८॥

𑒬𑒰𑒏𑒧𑓂𑒦𑒩𑒲𑒞𑒱 𑒫𑒱𑒐𑓂𑒨𑒰𑒞𑒱𑒢𑓂𑒞𑒠𑒰𑒨𑒰𑒮𑓂𑒨𑒰𑒧𑓂𑒨𑒯𑒧𑓂𑒦𑒳𑒫𑒱।
𑒞𑒞𑓂𑒩𑒻𑒫 𑒔 𑒫𑒡𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒠𑒳𑒩𑓂𑒑𑒧𑒰𑒐𑓂𑒨𑓀 𑒧𑒯𑒰𑓄𑒮𑒳𑒩𑒧𑓂॥𑓔𑓙॥

शाकम्भरीति विख्यातिन्तदायास्याम्यहम्भुवि।
तत्रैव च वधिष्यामि दुर्गमाख्यं महाऽसुरम्॥४९॥

𑒠𑒳𑒩𑓂𑒑𑓂𑒑𑒰𑒠𑒹𑒫𑒲𑒞𑒱 𑒫𑒱𑒐𑓂𑒨𑒰𑒞𑓀 𑒞𑒢𑓂𑒧𑒹 𑒢𑒰𑒧 𑒦𑒫𑒱𑒭𑓂𑒨𑒞𑒱।
𑒣𑒳𑒢𑒬𑓂𑒔𑒰𑒯𑓀 𑒨𑒠𑒰 𑒦𑒲𑒧𑓀 𑒩𑒴𑒣𑒓𑓂𑒏𑒵𑒞𑓂𑒫𑒰 𑒯𑒱𑒧𑒰𑒔𑒪𑒹॥𑓕𑓐॥

दुर्ग्गादेवीति विख्यातं तन्मे नाम भविष्यति।
पुनश्चाहं यदा भीमं रूपङ्कृत्वा हिमाचले॥५०॥

𑒩𑒏𑓂𑒭𑒰𑓀𑒮𑒱 𑒦𑒏𑓂𑒭𑒨𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒧𑒳𑒢𑒲𑒢𑒰𑒢𑓂𑒞𑓂𑒩𑒰𑒝𑒏𑒰𑒩𑒝𑒰𑒞𑓂।
𑒞𑒠𑒰 𑒧𑒰𑓀 𑒧𑒳𑒢𑒨𑓁 𑒮𑒩𑓂𑒫𑓂𑒫𑒹 𑒮𑓂𑒞𑒼𑒭𑓂𑒨𑒢𑓂𑒞𑓂𑒨𑒰𑒢𑒧𑓂𑒩𑒧𑒴𑒩𑓂𑒞𑓂𑒞𑒨𑓁॥𑓕𑓑॥

रक्षांसि भक्षयिष्यामि मुनीनान्त्राणकारणात्।
तदा मां मुनयः सर्व्वे स्तोष्यन्त्यानम्रमूर्त्तयः॥५१॥

𑒦𑒲𑒧𑒰𑒠𑒹𑒫𑒲𑒞𑒱 𑒫𑒱𑒐𑓂𑒨𑒰𑒞𑒢𑓂𑒞𑒢𑓂𑒧𑒹 𑒢𑒰𑒧 𑒦𑒫𑒱𑒭𑓂𑒨𑒞𑒱।
𑒨𑒠𑒰𑒩𑒳𑒝𑒰𑒐𑓂𑒨𑒮𑓂𑒞𑓂𑒩𑒻𑒪𑒼𑒏𑓂𑒨𑒹 𑒧𑒯𑒰𑒥𑒰𑒡𑒰𑒓𑓂𑒏𑒩𑒱𑒭𑓂𑒨𑒞𑒱॥𑓕𑓒॥

भीमादेवीति विख्यातन्तन्मे नाम भविष्यति।
यदारुणाख्यस्त्रैलोक्ये महाबाधाङ्करिष्यति॥५२॥

𑒞𑒠𑒰𑓄𑒯𑓀 𑒦𑓂𑒩𑒰𑒧𑒩𑓀 𑒩𑒴𑒣𑓀 𑒏𑒵𑒞𑓂𑒫𑒰𑓄𑒮𑒓𑓂𑒐𑓂𑒨𑒹𑒨𑒭𑒙𑓂𑒣𑒠𑒧𑓂।
𑒞𑓂𑒩𑒻𑒪𑒼𑒏𑓂𑒨𑒮𑓂𑒨 𑒯𑒱𑒞𑒰𑒩𑓂𑒟𑒰𑒨 𑒫𑒡𑒱𑒭𑓂𑒨𑒰𑒧𑒱 𑒧𑒯𑒰𑒮𑒳𑒩𑒧𑓂॥𑓕𑓓॥

तदाऽहं भ्रामरं रूपं कृत्वाऽसङ्ख्येयषट्‌पदम्।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्॥५३॥

𑒦𑓂𑒩𑒰𑒧𑒩𑒲𑒞𑒱 𑒔 𑒧𑒰𑒪𑓂𑒪𑒼𑒿𑒏𑒰𑒮𑓂𑒞𑒠𑒰 𑒮𑓂𑒞𑒼𑒭𑓂𑒨𑒢𑓂𑒞𑒱 𑒮𑒩𑓂𑒫𑓂𑒫𑒞𑓁।
𑒃𑒞𑓂𑒟𑒨𑓂𑒨𑒿𑒠𑒰 𑒨𑒠𑒰 𑒥𑒰𑒡𑒰 𑒠𑒰𑒢𑒫𑒼𑒞𑓂𑒟𑒰 𑒦𑒫𑒱𑒭𑓂𑒨𑒞𑒱॥𑓕𑓔॥

भ्रामरीति च माल्लोँकास्तदा स्तोष्यन्ति सर्व्वतः।
इत्थय्यँदा यदा बाधा दानवोत्था भविष्यति॥५४॥

𑒞𑒠𑒰 𑒞𑒠𑒰𑓄𑒫𑒞𑒲𑒩𑓂𑒨𑓂𑒨𑒰𑒯𑒓𑓂𑒏𑒩𑒱𑒭𑓂𑒨𑒰𑒧𑓂𑒨𑒩𑒱𑒮𑒓𑓂𑒏𑓂𑒭𑒨𑒧𑓂॥𑓕𑓕॥

तदा तदाऽवतीर्य्याहङ्करिष्याम्यरिसङ्क्षयम्॥५५॥

𑒃𑒞𑒱 𑒬𑓂𑒩𑒲𑒧𑒰𑒩𑓂𑒏𑓂𑒏𑒝𑓂𑒛𑒹𑒨𑒣𑒳𑒩𑒰𑒝𑒹 𑒮𑒰𑒫𑒩𑓂𑒝𑓂𑒝𑒱𑒏𑒹 𑒧𑒢𑓂𑒫𑒢𑓂𑒞𑒩𑒹 𑒠𑒹𑒫𑒲𑒧𑒰𑒯𑒰𑒞𑓂𑒧𑓂𑒨𑒹 𑒢𑒰𑒩𑒰𑒨𑒝𑒲𑒮𑓂𑒞𑒳𑒞𑒱𑓁॥𑓑𑓑॥

इति श्रीमार्क्कण्डेयपुराणे सावर्ण्णिके मन्वन्तरे देवीमाहात्म्ये नारायणीस्तुतिः॥११॥